4.3 Āyatana Pabbaṁ: Section on the Sense Bases

Puna ca paraṁ bhikkhave bhikkhu / dhammesu dhammānupassī viharati / chasu ajjhattikabāhiresu āyatanesu./ Kathañca bhikkhave bhikkhu / dhammesu dhammānupassī viharati / chasu ajjhattika bāhiresu āyatanesu?/

“Again monks, a monk dwells contemplating phenomena in phenomena • in terms of the six internal and external sense bases. • And how monks, does a monk dwell contemplating phenomena in phenomena • in terms of the six internal and external sense bases?

Idha bhikkhave bhikkhu / cakkhuñca pajānāti./ Rūpe ca pajānāti./ Yañca tadubhayaṁ paṭicca uppajjati saññojanaṁ / tañca pajānāti./ Yathā ca anuppannassa saññojanassa uppādo hoti,/ tañca pajānāti./ Yathā ca uppannassa saññojanassa pahānaṁ hoti,/ tañca pajānāti./ Yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti, / tañca pajānāti./

“Here monks, a monk understands the eye, • he understands forms, • and he understands the fetter that arises dependent on both. He understands how there comes to be the arising of the unarisen fetter, • how there comes to be the abandoning of the arisen fetter, • and how there comes to be the future non-arising of the abandoned fetter.

Sotañca pajānāti,/ sadde ca pajānāti./ Yañca tadubhayaṁ paṭicca uppajjati saññojanaṁ / tañca pajānāti./ Yathā ca anuppannassa saññojanassa uppādo hoti,/ tañca pajānāti./ Yathā ca uppannassa saññojanassa pahānaṁ hoti,/ tañca pajānāti./ Yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti,/ tañca pajānāti./

“He understands the ear, • he understands sounds, • and he understands the fetter that arises dependent on both. He understands how there comes to be the arising of the unarisen fetter, • how there comes to be the abandoning of the arisen fetter, • and how there comes to be the future non-arising of the abandoned fetter.

Ghānañca pajānāti./ Gandhe ca pajānāti./ Yañca tadubhayaṁ paṭicca uppajjati saññojanaṁ / tañca pajānāti./ Yathā ca anuppannassa saññojanassa uppādo hoti,/ tañca pajānāti./ Yathā ca uppannassa saññojanassa pahānaṁ hoti,/ tañca pajānāti./ Yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti,/ tañca pajānāti./

“He understands the nose, • he understands odors, • and he understands the fetter that arises dependent on both. He understands how there comes to be the arising of the unarisen fetter, • how there comes to be the abandoning of the arisen fetter, • and how there comes to be the future non-arising of the abandoned fetter.

Jivhañca pajānāti,/ rase ca pajānāti./ Yañca tadubhayaṁ paṭicca uppajjati saññojanaṁ / tañca pajānāti./ Yathā ca anuppannassa saññojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saññojanassa pahānaṁ hoti, tañca pajānāti./ Yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti,/ tañca pajānāti./

“He understands the tongue, • he understands tastes, • and he understands the fetter that arises dependent on both. He understands how there comes to be the arising of the unarisen fetter, • how there comes to be the abandoning of the arisen fetter, • and how there comes to be the future non-arising of the abandoned fetter.

Kāyañca pajānāti./ Phoṭṭhabbe ca pajānāti./ Yañca tadubhayaṁ paṭicca uppajjati saññojanaṁ / tañca pajānāti./ Yathā ca anuppannassa saññojanassa uppādo hoti,/ tañca pajānāti./ Yathā ca uppannassa saññojanassa pahānaṁ hoti, / tañca pajānāti./ Yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti,/ tañca pajānāti./

“He understands the body, • he understands tactile objects, • and he understands the fetter that arises dependent on both. He understands how there comes to be the arising of the unarisen fetter, • how there comes to be the abandoning of the arisen fetter, • and how there comes to be the future non-arising of the abandoned fetter.

Manañca pajānāti./ Dhamme ca pajānāti./ Yañca tadubhayaṁ paṭicca uppajjati saññojanaṁ,/ tañca pajānāti./ Yathā ca anuppannassa saññojanassa uppādo hoti, /tañca pajānāti./ Yathā ca uppannassa saññojanassa pahānaṁ hoti,/ tañca pajānāti./ Yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti,/ tañca pajānāti./

“He understands the mind, • he understands mental objects, • and he understands the fetter that arises dependent on both. He understands how there comes to be the arising of the unarisen fetter, • how there comes to be the abandoning of the arisen fetter, • and how there comes to be the future non-arising of the abandoned fetter.

Iti ajjhattaṁ vā dhammesu dhammānupassī viharati,/ bahiddhā vā dhammesu dhammānupassī viharati./ Ajjhatta bahiddhā vā dhammesu dhammānupassī viharati./

“In this way he dwells contemplating phenomena in phenomena within himself, • he dwells contemplating phenomena in phenomena within another, • and he dwells contemplating phenomena in phenomena both within himself and within another.

Samudaya dhammānupassī vā dhammesu viharati,/ vaya dhammānupassī vā dhammesu viharati,/ samudaya vaya dhammānupassī vā dhammesu viharati./

“He dwells contemplating the arising of the phenomena, • he dwells contemplating the passing away of the phenomena, • and he dwells contemplating the arising and passing away of the phenomena.

Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti,/ yāvadeva ñāṇa mattāya patissati mattāya./ Anissito ca viharati./ Na ca kiñci loke upādiyati./

“Mindfulness, that there are phenomena • is simply established in him • to the extent necessary for higher knowledge and mindfulness. He dwells independent, and not clinging to anything in the world.

Evampi kho bhikkhave bhikkhu / dhammesu dhammānupassi viharati / chasu ajjhattika bāhiresu āyatanesu./

That is how monks, a monk dwells contemplating the phenomena in phenomena • in terms of the six internal and external sense bases.