KĀYĀNUPASSANĀ:
THE OBSERVATION OF THE BODY

1.2. IRIYĀPATHA PABBAṀ: SECTION ON POSTURES

Puna ca paraṁ bhikkhave bhikkhu/ gacchanto vā gacchāmīti pajānāti./ Ṭhito vā ṭhitomhīti pajānāti./ Nisinno vā nisinnomhīti pajānāti./ Sayāno vā sayānomhī ti pajānāti./ Yathā yathā vā panasasa kāyo paṇihito hoti./ Tathā tathā naṁ pajānāti./

“Again, monks, when walking, a monk understands: • ‘I am walking.’ When standing, he understands: • ‘I am standing.’ When sitting, he understands: ‘I am sitting.’ When lying down, he understands: • ‘I am lying down.’ And he understands accordingly however his body is placed.

Iti ajjhattaṁ vā kāye kāyānupassī viharati./ Bahiddhā vā kāye kāyānupassī viharati./ Ajjhatta bahiddhā vā kāye kāyānupassī viharati./

“In this way he dwells contemplating his own body, • he dwells contemplating others’ bodies, • and he dwells contemplating both his and others’ bodies.

Samudaya dhammānupassī vā kāyasmiṁ viharati./ Vaya dhammānupassī vā kāyasmiṁ viharati./ Samudaya vaya dhammānupassī vā kāyasmiṁ viharati./

“He dwells contemplating the arising of the body, • he dwells contemplating the passing away of the body, • and he dwells contemplating the arising and passing away of the body.

Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti./ Yāvadeva ñāṇa mattāya, patissati mattāya,/ anissito ca viharati./ Na ca kiñci loke upādiyati./

“Mindfulness, that there is a body • is simply established in him • to the extent necessary for higher knowledge and mindfulness. He dwells independent, and not clinging to anything in the world.

Evampi kho bhikkhave bhikkhu / kāye kāyānupassī viharati./

That is how monks, a monk dwells contemplating the body in body.